Original

तथा सर्वाणि भूतानि स्थावराणि चराणि च ।प्रदातारश्च गोलोकान्गच्छेयुरिति मानद ॥ ४ ॥

Segmented

तथा सर्वाणि भूतानि स्थावराणि चराणि च प्रदातारः च गोलोकान् गच्छेयुः इति मानद

Analysis

Word Lemma Parse
तथा तथा pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
pos=i
प्रदातारः प्रदातृ pos=a,g=m,c=1,n=p
pos=i
गोलोकान् गोलोक pos=n,g=m,c=2,n=p
गच्छेयुः गम् pos=v,p=3,n=p,l=vidhilin
इति इति pos=i
मानद मानद pos=a,g=m,c=8,n=s