Original

स एव चेतसा तेन हतो लिप्येत सर्वदा ।शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः ॥ ३ ॥

Segmented

स एव चेतसा तेन हतो लिप्येत सर्वदा शकृता च पवित्र-अर्थम् कुर्वीरन् देव-मानुषाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
चेतसा चेतस् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
लिप्येत लिप् pos=v,p=3,n=s,l=vidhilin
सर्वदा सर्वदा pos=i
शकृता शकृत् pos=n,g=n,c=3,n=s
pos=i
पवित्र पवित्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुर्वीरन् कृ pos=v,p=3,n=p,l=vidhilin
देव देव pos=n,comp=y
मानुषाः मानुष pos=n,g=m,c=1,n=p