Original

यावन्ति लोमानि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते सः ।स्वर्गाच्च्युतश्चापि ततो नृलोके कुले समुत्पत्स्यति गोमिनां सः ॥ २७ ॥

Segmented

यावन्ति लोमानि भवन्ति धेन्वास् तावन्ति वर्षाणि महीयते सः स्वर्गात् च्युतः च अपि ततो नृ-लोके कुले समुत्पत्स्यति गोमिनाम् सः

Analysis

Word Lemma Parse
यावन्ति यावत् pos=a,g=n,c=1,n=p
लोमानि लोमन् pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
धेन्वास् धेनु pos=n,g=f,c=6,n=s
तावन्ति तावत् pos=a,g=n,c=2,n=p
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
महीयते महीय् pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
ततो ततस् pos=i
नृ नृ pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
समुत्पत्स्यति समुत्पद् pos=v,p=3,n=s,l=lrt
गोमिनाम् गोमिन् pos=n,g=m,c=6,n=p
सः तद् pos=n,g=m,c=1,n=s