Original

वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः ।हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते ॥ २६ ॥

Segmented

वीणानाम् वल्लकीनाम् च नूपुराणाम् च शिञ्जितैः हासैः च हरिण-अक्षानाम् प्रसुप्तः प्रतिबोध्यते

Analysis

Word Lemma Parse
वीणानाम् वीणा pos=n,g=f,c=6,n=p
वल्लकीनाम् वल्लकी pos=n,g=f,c=6,n=p
pos=i
नूपुराणाम् नूपुर pos=n,g=m,c=6,n=p
pos=i
शिञ्जितैः शिञ्जित pos=n,g=n,c=3,n=p
हासैः हास pos=n,g=m,c=3,n=p
pos=i
हरिण हरिण pos=a,comp=y
अक्षानाम् अक्ष pos=a,g=f,c=6,n=p
प्रसुप्तः प्रस्वप् pos=va,g=m,c=1,n=s,f=part
प्रतिबोध्यते प्रतिबोधय् pos=v,p=3,n=s,l=lat