Original

तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः ।रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम् ॥ २५ ॥

Segmented

तम् चारु-वेष सु श्रोणी सहस्रम् वर-योषितः रमयन्ति नर-श्रेष्ठ गो प्रदान-रतम् नरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चारु चारु pos=a,comp=y
वेष वेष pos=n,g=f,c=1,n=p
सु सु pos=i
श्रोणी श्रोणी pos=n,g=f,c=1,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
वर वर pos=a,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p
रमयन्ति रमय् pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
गो गो pos=i
प्रदान प्रदान pos=n,comp=y
रतम् रम् pos=va,g=m,c=2,n=s,f=part
नरम् नर pos=n,g=m,c=2,n=s