Original

शितिकण्ठमनड्वाहं सर्वरत्नैरलंकृतम् ।दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ॥ २३ ॥

Segmented

शिति-कण्ठम् अनड्वाहम् सर्व-रत्नैः अलंकृतम् दत्त्वा प्रजापतेः लोकान् विशोकः प्रतिपद्यते

Analysis

Word Lemma Parse
शिति शिति pos=a,comp=y
कण्ठम् कण्ठ pos=n,g=m,c=2,n=s
अनड्वाहम् अनडुह् pos=n,g=,c=2,n=s
सर्व सर्व pos=n,comp=y
रत्नैः रत्न pos=n,g=n,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part
दत्त्वा दा pos=vi
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
विशोकः विशोक pos=a,g=m,c=1,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat