Original

वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् ।गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ॥ २२ ॥

Segmented

वत्स-उपपन्नाम् नील-अङ्गाम् सर्व-रत्न-समन्विताम् गन्धर्व-अप्सरसाम् लोकान् दत्त्वा प्राप्नोति मानवः

Analysis

Word Lemma Parse
वत्स वत्स pos=n,comp=y
उपपन्नाम् उपपद् pos=va,g=f,c=2,n=s,f=part
नील नील pos=a,comp=y
अङ्गाम् अङ्ग pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
समन्विताम् समन्वित pos=a,g=f,c=2,n=s
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
दत्त्वा दा pos=vi
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s