Original

पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम् ।प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते ॥ २० ॥

Segmented

पाण्डु-कम्बल-वर्णाम् तु स वत्साम् कांस्य-दोहनाम् प्रदाय वस्त्र-संवीताम् साध्यानाम् लोकम् अश्नुते

Analysis

Word Lemma Parse
पाण्डु पाण्डु pos=a,comp=y
कम्बल कम्बल pos=n,comp=y
वर्णाम् वर्ण pos=n,g=f,c=2,n=s
तु तु pos=i
pos=i
वत्साम् वत्स pos=n,g=f,c=2,n=s
कांस्य कांस्य pos=n,comp=y
दोहनाम् दोहन pos=n,g=f,c=2,n=s
प्रदाय प्रदा pos=vi
वस्त्र वस्त्र pos=n,comp=y
संवीताम् संव्ये pos=va,g=f,c=2,n=s,f=part
साध्यानाम् साध्य pos=n,g=m,c=6,n=p
लोकम् लोक pos=n,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat