Original

सवत्सां पीवरीं दत्त्वा शितिकण्ठामलंकृताम् ।वैश्वदेवमसंबाधं स्थानं श्रेष्ठं प्रपद्यते ॥ १८ ॥

Segmented

स वत्साम् पीवरीम् दत्त्वा शिति-कण्ठाम् अलंकृताम् वैश्वदेवम् असंबाधम् स्थानम् श्रेष्ठम् प्रपद्यते

Analysis

Word Lemma Parse
pos=i
वत्साम् वत्स pos=n,g=f,c=2,n=s
पीवरीम् पीवर pos=a,g=f,c=2,n=s
दत्त्वा दा pos=vi
शिति शिति pos=a,comp=y
कण्ठाम् कण्ठ pos=n,g=f,c=2,n=s
अलंकृताम् अलंकृ pos=va,g=f,c=2,n=s,f=part
वैश्वदेवम् वैश्वदेव pos=a,g=n,c=2,n=s
असंबाधम् असंबाध pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat