Original

पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् ।प्रदाय वस्त्रसंवीतां पितृलोके महीयते ॥ १७ ॥

Segmented

पलाल-धूम्र-वर्णाम् तु स वत्साम् कांस्य-दोहनाम् प्रदाय वस्त्र-संवीताम् पितृ-लोके महीयते

Analysis

Word Lemma Parse
पलाल पलाल pos=n,comp=y
धूम्र धूम्र pos=a,comp=y
वर्णाम् वर्ण pos=n,g=f,c=2,n=s
तु तु pos=i
pos=i
वत्साम् वत्स pos=n,g=f,c=2,n=s
कांस्य कांस्य pos=n,comp=y
दोहनाम् दोहन pos=n,g=f,c=2,n=s
प्रदाय प्रदा pos=vi
वस्त्र वस्त्र pos=n,comp=y
संवीताम् संव्ये pos=va,g=f,c=2,n=s,f=part
पितृ पितृ pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat