Original

अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् ।प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते ॥ १४ ॥

Segmented

अपाम् फेन-सवर्णाम् तु स वत्साम् कांस्य-दोहनाम् प्रदाय वस्त्र-संवीताम् वारुणम् लोकम् अश्नुते

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=n,c=6,n=p
फेन फेन pos=n,comp=y
सवर्णाम् सवर्ण pos=a,g=f,c=2,n=s
तु तु pos=i
pos=i
वत्साम् वत्स pos=n,g=f,c=2,n=s
कांस्य कांस्य pos=n,comp=y
दोहनाम् दोहन pos=n,g=f,c=2,n=s
प्रदाय प्रदा pos=vi
वस्त्र वस्त्र pos=n,comp=y
संवीताम् संव्ये pos=va,g=f,c=2,n=s,f=part
वारुणम् वारुण pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat