Original

समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् ।सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते ॥ ११ ॥

Segmented

समान-वत्साम् श्वेताम् तु धेनुम् दत्त्वा पयस्विनीम् सुव्रताम् वस्त्र-संवीताम् इन्द्र-लोके महीयते

Analysis

Word Lemma Parse
समान समान pos=a,comp=y
वत्साम् वत्स pos=n,g=f,c=2,n=s
श्वेताम् श्वेत pos=a,g=f,c=2,n=s
तु तु pos=i
धेनुम् धेनु pos=n,g=f,c=2,n=s
दत्त्वा दा pos=vi
पयस्विनीम् पयस्विनी pos=n,g=f,c=2,n=s
सुव्रताम् सुव्रत pos=a,g=f,c=2,n=s
वस्त्र वस्त्र pos=n,comp=y
संवीताम् संव्ये pos=va,g=f,c=2,n=s,f=part
इन्द्र इन्द्र pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat