Original

वसिष्ठ उवाच ।शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम् ।गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥ १ ॥

Segmented

वसिष्ठ उवाच शतम् वर्ष-सहस्राणाम् तपः तप्तम् सु दुश्चरम् गोभिः पूर्व-विसृष्टाभिः गच्छेम श्रेष्ठ-ताम् इति

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शतम् शत pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
दुश्चरम् दुश्चर pos=a,g=n,c=1,n=s
गोभिः गो pos=n,g=,c=3,n=p
पूर्व पूर्व pos=n,comp=y
विसृष्टाभिः विसृज् pos=va,g=f,c=3,n=p,f=part
गच्छेम गम् pos=v,p=1,n=p,l=vidhilin
श्रेष्ठ श्रेष्ठ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इति इति pos=i