Original

कानिचिद्यानि दुर्गाणि दुष्कृतानि कृतानि च ।तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो ॥ ९ ॥

Segmented

कानिचिद् यानि दुर्गाणि दुष्कृतानि कृतानि च तरन्ति च एव पाप्मानम् धेनुम् ये ददति प्रभो

Analysis

Word Lemma Parse
कानिचिद् कश्चित् pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
दुर्गाणि दुर्ग pos=n,g=n,c=1,n=p
दुष्कृतानि दुष्कृत pos=n,g=n,c=1,n=p
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
pos=i
तरन्ति तृ pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
पाप्मानम् पाप्मन् pos=n,g=m,c=2,n=s
धेनुम् धेनु pos=n,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
ददति दा pos=v,p=3,n=p,l=lat
प्रभो प्रभु pos=n,g=m,c=8,n=s