Original

गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धिकाः ।गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् ॥ ५ ॥

Segmented

गावः सुरभि-गन्धिन् तथा गुग्गुलु-गन्धिक गावः प्रतिष्ठा भूतानाम् गावः स्वस्त्ययनम् महत्

Analysis

Word Lemma Parse
गावः गो pos=n,g=,c=1,n=p
सुरभि सुरभि pos=a,comp=y
गन्धिन् गन्धिन् pos=a,g=f,c=1,n=p
तथा तथा pos=i
गुग्गुलु गुग्गुलु pos=n,comp=y
गन्धिक गन्धिक pos=a,g=f,c=1,n=p
गावः गो pos=n,g=,c=1,n=p
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
गावः गो pos=n,g=,c=1,n=p
स्वस्त्ययनम् स्वस्त्ययन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s