Original

भीष्म उवाच ।तस्मै प्रोवाच वचनं प्रणताय हितं तदा ।गवामुपनिषद्विद्वान्नमस्कृत्य गवां शुचिः ॥ ४ ॥

Segmented

भीष्म उवाच तस्मै प्रोवाच वचनम् प्रणताय हितम् तदा गवाम् उपनिषद् विद्वान् नमस्कृत्य गवाम् शुचिः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
प्रणताय प्रणम् pos=va,g=m,c=4,n=s,f=part
हितम् हित pos=a,g=n,c=2,n=s
तदा तदा pos=i
गवाम् गो pos=n,g=,c=6,n=p
उपनिषद् उपनिषद् pos=n,g=f,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
नमस्कृत्य नमस्कृ pos=vi
गवाम् गो pos=n,g=,c=6,n=p
शुचिः शुचि pos=a,g=m,c=1,n=s