Original

सौदास उवाच ।त्रैलोक्ये भगवन्किं स्वित्पवित्रं कथ्यतेऽनघ ।यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम् ॥ ३ ॥

Segmented

सौदास उवाच त्रैलोक्ये भगवन् किम् स्वित् पवित्रम् कथ्यते ऽनघ यत् कीर्तयन् सदा मर्त्यः प्राप्नुयात् पुण्यम् उत्तमम्

Analysis

Word Lemma Parse
सौदास सौदास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
स्वित् स्विद् pos=i
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
कीर्तयन् कीर्तय् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s