Original

एवं रात्रौ दिवा चैव समेषु विषमेषु च ।महाभयेषु च नरः कीर्तयन्मुच्यते भयात् ॥ २४ ॥

Segmented

एवम् रात्रौ दिवा च एव समेषु विषमेषु च महा-भयेषु च नरः कीर्तयन् मुच्यते भयात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
दिवा दिव् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
समेषु सम pos=n,g=n,c=7,n=p
विषमेषु विषम pos=a,g=n,c=7,n=p
pos=i
महा महत् pos=a,comp=y
भयेषु भय pos=n,g=n,c=7,n=p
pos=i
नरः नर pos=n,g=m,c=1,n=s
कीर्तयन् कीर्तय् pos=va,g=m,c=1,n=s,f=part
मुच्यते मुच् pos=v,p=3,n=s,l=lat
भयात् भय pos=n,g=n,c=5,n=s