Original

गावः पश्यन्तु मां नित्यं गावः पश्याम्यहं तदा ।गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् ॥ २३ ॥

Segmented

गावः पश्यन्तु माम् नित्यम् गावः पश्यामि अहम् तदा गावो ऽस्माकम् वयम् तासाम् यतो गावः ततस् वयम्

Analysis

Word Lemma Parse
गावः गो pos=n,g=,c=1,n=p
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
नित्यम् नित्यम् pos=i
गावः गो pos=n,g=,c=2,n=p
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तदा तदा pos=i
गावो गो pos=n,g=,c=1,n=p
ऽस्माकम् मद् pos=n,g=,c=6,n=p
वयम् मद् pos=n,g=,c=1,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
यतो यतस् pos=i
गावः गो pos=n,g=,c=1,n=p
ततस् ततस् pos=i
वयम् मद् pos=n,g=,c=1,n=p