Original

गावो मामुपतिष्ठन्तु हेमशृङ्गाः पयोमुचः ।सुरभ्यः सौरभेयाश्च सरितः सागरं यथा ॥ २२ ॥

Segmented

गावो माम् उपतिष्ठन्तु हेम-शृङ्गाः पयः-मुच् सुरभ्यः सौरभेय च सरितः सागरम् यथा

Analysis

Word Lemma Parse
गावो गो pos=n,g=,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
उपतिष्ठन्तु उपस्था pos=v,p=3,n=p,l=lot
हेम हेमन् pos=n,comp=y
शृङ्गाः शृङ्ग pos=n,g=f,c=1,n=p
पयः पयस् pos=n,comp=y
मुच् मुच् pos=a,g=f,c=1,n=p
सुरभ्यः सुरभि pos=a,g=f,c=1,n=p
सौरभेय सौरभेय pos=a,g=f,c=1,n=p
pos=i
सरितः सरित् pos=n,g=f,c=1,n=p
सागरम् सागर pos=n,g=m,c=2,n=s
यथा यथा pos=i