Original

गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः ।रसरत्नमयीं दद्यान्न स शोचेत्कृताकृते ॥ २१ ॥

Segmented

गोमत्या विद्यया धेनुम् तिलानाम् अभिमन्त्र्य यः रस-रत्न-मयीम् दद्यात् न स शोचेत् कृत-अकृते

Analysis

Word Lemma Parse
गोमत्या गोमत् pos=a,g=f,c=3,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
धेनुम् धेनु pos=n,g=f,c=2,n=s
तिलानाम् तिल pos=n,g=m,c=6,n=p
अभिमन्त्र्य अभिमन्त्रय् pos=vi
यः यद् pos=n,g=m,c=1,n=s
रस रस pos=n,comp=y
रत्न रत्न pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
तद् pos=n,g=m,c=1,n=s
शोचेत् शुच् pos=v,p=3,n=s,l=vidhilin
कृत कृ pos=va,comp=y,f=part
अकृते अकृत pos=a,g=n,c=7,n=s