Original

घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् ।घृतं दद्याद्घृतं प्राशेद्गवां व्युष्टिं तथाश्नुते ॥ २० ॥

Segmented

घृतेन जुहुयाद् अग्निम् घृतेन स्वस्ति वाचयेत् घृतम् दद्याद् घृतम् प्राशेद् गवाम् व्युष्टिम् तथा अश्नुते

Analysis

Word Lemma Parse
घृतेन घृत pos=n,g=n,c=3,n=s
जुहुयाद् हु pos=v,p=3,n=s,l=vidhilin
अग्निम् अग्नि pos=n,g=m,c=2,n=s
घृतेन घृत pos=n,g=n,c=3,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वाचयेत् वाचय् pos=v,p=3,n=s,l=vidhilin
घृतम् घृत pos=n,g=n,c=2,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
घृतम् घृत pos=n,g=n,c=2,n=s
प्राशेद् प्राश् pos=v,p=3,n=s,l=vidhilin
गवाम् गो pos=n,g=,c=6,n=p
व्युष्टिम् व्युष्टि pos=n,g=f,c=2,n=s
तथा तथा pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat