Original

सार्द्रचर्मणि भुञ्जीत निरीक्षन्वारुणीं दिशम् ।वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाश्नुते ॥ १९ ॥

Segmented

सार्द्र-चर्मणि भुञ्जीत निरीक्षन् वारुणीम् दिशम् वाग्यतः सर्पिषा भूमौ गवाम् व्युष्टिम् तथा अश्नुते

Analysis

Word Lemma Parse
सार्द्र सार्द्र pos=a,comp=y
चर्मणि चर्मन् pos=n,g=n,c=7,n=s
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
निरीक्षन् निरीक्ष् pos=va,g=m,c=1,n=s,f=part
वारुणीम् वारुण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
वाग्यतः वाग्यत pos=a,g=m,c=1,n=s
सर्पिषा सर्पिस् pos=n,g=n,c=3,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
गवाम् गो pos=n,g=,c=6,n=p
व्युष्टिम् व्युष्टि pos=n,g=f,c=2,n=s
तथा तथा pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat