Original

गोमयेन सदा स्नायाद्गोकरीषे च संविशेत् ।श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् ॥ १८ ॥

Segmented

गोमयेन सदा स्नायाद् गो करीषे च संविशेत् श्लेष्म-मूत्र-पुरीषाणि प्रतिघातम् च वर्जयेत्

Analysis

Word Lemma Parse
गोमयेन गोमय pos=n,g=n,c=3,n=s
सदा सदा pos=i
स्नायाद् स्ना pos=v,p=3,n=s,l=vidhilin
गो गो pos=i
करीषे करीष pos=n,g=m,c=7,n=s
pos=i
संविशेत् संविश् pos=v,p=3,n=s,l=vidhilin
श्लेष्म श्लेष्मन् pos=n,comp=y
मूत्र मूत्र pos=n,comp=y
पुरीषाणि पुरीष pos=n,g=n,c=2,n=p
प्रतिघातम् प्रतिघात pos=n,g=m,c=2,n=s
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin