Original

गवां मूत्रपुरीषस्य नोद्विजेत कदाचन ।न चासां मांसमश्नीयाद्गवां व्युष्टिं तथाश्नुते ॥ १६ ॥

Segmented

गवाम् मूत्र-पुरीषस्य न उद्विजेत कदाचन न च आसाम् मांसम् अश्नीयाद् गवाम् व्युष्टिम् तथा अश्नुते

Analysis

Word Lemma Parse
गवाम् गो pos=n,g=,c=6,n=p
मूत्र मूत्र pos=n,comp=y
पुरीषस्य पुरीष pos=n,g=n,c=6,n=s
pos=i
उद्विजेत उद्विज् pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i
pos=i
pos=i
आसाम् इदम् pos=n,g=f,c=6,n=p
मांसम् मांस pos=n,g=n,c=2,n=s
अश्नीयाद् अश् pos=v,p=3,n=s,l=vidhilin
गवाम् गो pos=n,g=,c=6,n=p
व्युष्टिम् व्युष्टि pos=n,g=f,c=2,n=s
तथा तथा pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat