Original

युवानमिन्द्रियोपेतं शतेन सह यूथपम् ।गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलंकृतम् ॥ १३ ॥

Segmented

युवानम् इन्द्रिय-उपेतम् शतेन सह यूथपम् गो-इन्द्रम् ब्राह्मण-इन्द्राय भूरि-शृङ्गम् अलंकृतम्

Analysis

Word Lemma Parse
युवानम् युवन् pos=n,g=m,c=2,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
शतेन शत pos=n,g=n,c=3,n=s
सह सह pos=i
यूथपम् यूथप pos=n,g=m,c=2,n=s
गो गो pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
भूरि भूरि pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=m,c=2,n=s
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part