Original

कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् ।सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते ॥ १२ ॥

Segmented

कपिलाम् ये प्रयच्छन्ति स वत्साम् कांस्य-दोहनाम् सुव्रताम् वस्त्र-संवीताम् उभौ लोकौ जयन्ति ते

Analysis

Word Lemma Parse
कपिलाम् कपिला pos=n,g=f,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
pos=i
वत्साम् वत्स pos=n,g=f,c=2,n=s
कांस्य कांस्य pos=a,comp=y
दोहनाम् दोहन pos=n,g=f,c=2,n=s
सुव्रताम् सुव्रत pos=a,g=f,c=2,n=s
वस्त्र वस्त्र pos=n,comp=y
संवीताम् संव्ये pos=va,g=f,c=2,n=s,f=part
उभौ उभ् pos=n,g=m,c=2,n=d
लोकौ लोक pos=n,g=m,c=2,n=d
जयन्ति जि pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p