Original

अनाहिताग्निः शतगुरयज्वा च सहस्रगुः ।समृद्धो यश्च कीनाशो नार्घ्यमर्हन्ति ते त्रयः ॥ ११ ॥

Segmented

अन् आहिताग्निः शतगुः अ यज्वा च सहस्रगुः समृद्धो यः च कीनाशो न अर्घ्यम् अर्हन्ति ते त्रयः

Analysis

Word Lemma Parse
अन् अन् pos=i
आहिताग्निः आहिताग्नि pos=n,g=m,c=1,n=s
शतगुः शतगु pos=a,g=m,c=1,n=s
pos=i
यज्वा यज्वन् pos=n,g=m,c=1,n=s
pos=i
सहस्रगुः सहस्रगु pos=a,g=m,c=1,n=s
समृद्धो समृध् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
कीनाशो कीनाश pos=n,g=m,c=1,n=s
pos=i
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p