Original

एकां च दशगुर्दद्याद्दश दद्याच्च गोशती ।शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥ १० ॥

Segmented

एकाम् च दशगुः दद्याद् दश दद्यात् च गो शती शतम् सहस्रगुः दद्यात् सर्वे तुल्य-फलाः हि ते

Analysis

Word Lemma Parse
एकाम् एक pos=n,g=f,c=2,n=s
pos=i
दशगुः दशगु pos=a,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
दश दशन् pos=n,g=n,c=2,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
गो गो pos=i
शती शतिन् pos=a,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=2,n=s
सहस्रगुः सहस्रगु pos=a,g=m,c=1,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
सर्वे सर्व pos=n,g=m,c=1,n=p
तुल्य तुल्य pos=a,comp=y
फलाः फल pos=n,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p