Original

भीष्म उवाच ।एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम् ।इक्ष्वाकुवंशजो राजा सौदासो ददतां वरः ॥ १ ॥

Segmented

भीष्म उवाच एतस्मिन्न् एव काले तु वसिष्ठम् ऋषि-सत्तमम् इक्ष्वाकु-वंश-जः राजा सौदासो ददताम् वरः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंश वंश pos=n,comp=y
जः pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सौदासो सौदास pos=n,g=m,c=1,n=s
ददताम् दा pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s