Original

युधिष्ठिर उवाच ।कस्मात्समाने बहुलाप्रदाने सद्भिः प्रशस्तं कपिलाप्रदानम् ।विशेषमिच्छामि महानुभाव श्रोतुं समर्थो हि भवान्प्रवक्तुम् ॥ ९ ॥

Segmented

युधिष्ठिर उवाच कस्मात् समाने बहुला-प्रदाने सद्भिः प्रशस्तम् कपिला-प्रदानम् विशेषम् इच्छामि महा-अनुभावैः श्रोतुम् समर्थो हि भवान् प्रवक्तुम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कस्मात् कस्मात् pos=i
समाने समान pos=a,g=n,c=7,n=s
बहुला बहुला pos=n,comp=y
प्रदाने प्रदान pos=n,g=n,c=7,n=s
सद्भिः सत् pos=a,g=m,c=3,n=p
प्रशस्तम् प्रशंस् pos=va,g=n,c=1,n=s,f=part
कपिला कपिला pos=n,comp=y
प्रदानम् प्रदान pos=n,g=n,c=1,n=s
विशेषम् विशेष pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
अनुभावैः अनुभाव pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
समर्थो समर्थ pos=a,g=m,c=1,n=s
हि हि pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
प्रवक्तुम् प्रवच् pos=vi