Original

बलान्विताः शीलवयोपपन्नाः सर्वाः प्रशंसन्ति सुगन्धवत्यः ।यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा ॥ ८ ॥

Segmented

बल-अन्विताः शील-वयः-उपपन्नाः सर्वाः प्रशंसन्ति सु गन्धवत् यथा हि गङ्गा सरिताम् वरिष्ठा तथा अर्जुनी कपिला वरिष्ठा

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
अन्विताः अन्वित pos=a,g=f,c=2,n=p
शील शील pos=n,comp=y
वयः वयस् pos=n,comp=y
उपपन्नाः उपपद् pos=va,g=f,c=2,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
सु सु pos=i
गन्धवत् गन्धवत् pos=a,g=f,c=2,n=p
यथा यथा pos=i
हि हि pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
वरिष्ठा वरिष्ठ pos=a,g=f,c=1,n=s
तथा तथा pos=i
अर्जुनी अर्जुनी pos=n,g=f,c=6,n=p
कपिला कपिला pos=n,g=f,c=1,n=s
वरिष्ठा वरिष्ठ pos=a,g=f,c=1,n=s