Original

दुष्टा रुष्टा व्याधिता दुर्बला वा न दातव्या याश्च मूल्यैरदत्तैः ।क्लेशैर्विप्रं योऽफलैः संयुनक्ति तस्यावीर्याश्चाफलाश्चैव लोकाः ॥ ७ ॥

Segmented

दुष्टा रुष्टा व्याधिता दुर्बला वा न दातव्या याः च मूल्यैः अदत्तैः क्लेशैः विप्रम् यो ऽफलैः संयुनक्ति तस्य अवीर्याः च अफलाः च एव लोकाः

Analysis

Word Lemma Parse
दुष्टा दुष् pos=va,g=f,c=1,n=p,f=part
रुष्टा रुष् pos=va,g=f,c=1,n=p,f=part
व्याधिता व्याधित pos=a,g=f,c=1,n=p
दुर्बला दुर्बल pos=a,g=f,c=1,n=p
वा वा pos=i
pos=i
दातव्या दा pos=va,g=f,c=1,n=p,f=krtya
याः यद् pos=n,g=f,c=1,n=p
pos=i
मूल्यैः मूल्य pos=n,g=n,c=3,n=p
अदत्तैः अदत्त pos=a,g=n,c=3,n=p
क्लेशैः क्लेश pos=n,g=m,c=3,n=p
विप्रम् विप्र pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽफलैः अफल pos=a,g=m,c=3,n=p
संयुनक्ति संयुज् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
अवीर्याः अवीर्य pos=a,g=m,c=1,n=p
pos=i
अफलाः अफल pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
लोकाः लोक pos=n,g=m,c=1,n=p