Original

जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम् ।दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ॥ ६ ॥

Segmented

जरा-उग्राम् उपयुक्त-अर्थाम् जीर्णाम् कूपम् इव अजलम् दत्त्वा तमः प्रविशति द्विजम् क्लेशेन योजयेत्

Analysis

Word Lemma Parse
जरा जरा pos=n,comp=y
उग्राम् उग्र pos=a,g=f,c=2,n=s
उपयुक्त उपयुज् pos=va,comp=y,f=part
अर्थाम् अर्थ pos=n,g=f,c=2,n=s
जीर्णाम् जृ pos=va,g=f,c=2,n=s,f=part
कूपम् कूप pos=n,g=m,c=2,n=s
इव इव pos=i
अजलम् अजल pos=a,g=m,c=2,n=s
दत्त्वा दा pos=vi
तमः तमस् pos=n,g=n,c=2,n=s
प्रविशति प्रविश् pos=v,p=3,n=s,l=lat
द्विजम् द्विज pos=n,g=m,c=2,n=s
क्लेशेन क्लेश pos=n,g=m,c=3,n=s
योजयेत् योजय् pos=v,p=3,n=s,l=vidhilin