Original

भीष्म उवाच ।वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम् ।दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ॥ ४ ॥

Segmented

भीष्म उवाच वत्सलाम् गुण-सम्पन्नाम् तरुणीम् वस्त्र-संवृताम् दत्त्वा ईदृशीम् गाम् विप्राय सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वत्सलाम् वत्सल pos=a,g=f,c=2,n=s
गुण गुण pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
तरुणीम् तरुण pos=a,g=f,c=2,n=s
वस्त्र वस्त्र pos=n,comp=y
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part
दत्त्वा दा pos=vi
ईदृशीम् ईदृश pos=a,g=f,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
विप्राय विप्र pos=n,g=m,c=4,n=s
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat