Original

तथैव तेभ्योऽभिददौ द्विजेभ्यो गवां सहस्राणि शतानि चैव ।यज्ञान्समुद्दिश्य च दक्षिणार्थे लोकान्विजेतुं परमां च कीर्तिम् ॥ ३५ ॥

Segmented

तथा एव तेभ्यो ऽभिददौ द्विजेभ्यो गवाम् सहस्राणि शतानि च एव यज्ञान् समुद्दिश्य च दक्षिणा-अर्थे लोकान् विजेतुम् परमाम् च कीर्तिम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तेभ्यो तद् pos=n,g=m,c=4,n=p
ऽभिददौ अभिदा pos=v,p=3,n=s,l=lit
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
गवाम् गो pos=n,g=,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शतानि शत pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
समुद्दिश्य समुद्दिश् pos=vi
pos=i
दक्षिणा दक्षिणा pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
विजेतुम् विजि pos=vi
परमाम् परम pos=a,g=f,c=2,n=s
pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s