Original

वैशंपायन उवाच ।पितामहस्याथ निशम्य वाक्यं राजा सह भ्रातृभिराजमीढः ।सौवर्णकांस्योपदुहास्ततो गाः पार्थो ददौ ब्राह्मणसत्तमेभ्यः ॥ ३४ ॥

Segmented

वैशंपायन उवाच पितामहस्य अथ निशम्य वाक्यम् राजा सह भ्रातृभिः आजमीढः गाः पार्थो ददौ ब्राह्मण-सत्तमेभ्यः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितामहस्य पितामह pos=n,g=m,c=6,n=s
अथ अथ pos=i
निशम्य निशामय् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
आजमीढः आजमीढ pos=n,g=m,c=1,n=s
गाः गो pos=n,g=,c=2,n=p
पार्थो पार्थ pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
ब्राह्मण ब्राह्मण pos=n,comp=y
सत्तमेभ्यः सत्तम pos=a,g=m,c=4,n=p