Original

हव्यं कव्यं तर्पणं शान्तिकर्म यानं वासो वृद्धबालस्य पुष्टिम् ।एतान्सर्वान्गोप्रदाने गुणान्वै दाता राजन्नाप्नुयाद्वै सदैव ॥ ३३ ॥

Segmented

हव्यम् कव्यम् तर्पणम् शान्ति-कर्म यानम् वासो वृद्ध-बालस्य पुष्टिम् एतान् सर्वान् गो प्रदाने गुणान् वै दाता राजन्न् आप्नुयाद् वै सदा एव

Analysis

Word Lemma Parse
हव्यम् हव्य pos=n,g=n,c=2,n=s
कव्यम् कव्य pos=n,g=n,c=2,n=s
तर्पणम् तर्पण pos=n,g=n,c=2,n=s
शान्ति शान्ति pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
यानम् यान pos=n,g=n,c=2,n=s
वासो वासस् pos=n,g=n,c=2,n=s
वृद्ध वृद्ध pos=a,comp=y
बालस्य बाल pos=a,g=m,c=6,n=s
पुष्टिम् पुष्टि pos=n,g=f,c=2,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
गो गो pos=i
प्रदाने प्रदान pos=n,g=n,c=7,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
वै वै pos=i
दाता दातृ pos=a,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आप्नुयाद् आप् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
सदा सदा pos=i
एव एव pos=i