Original

इमं गवां प्रभवविधानमुत्तमं पठन्सदा शुचिरतिमङ्गलप्रियः ।विमुच्यते कलिकलुषेण मानवः प्रियं सुतान्पशुधनमाप्नुयात्तथा ॥ ३२ ॥

Segmented

इमम् गवाम् प्रभव-विधानम् उत्तमम् पठन् सदा शुचिः अति मङ्गल-प्रियः विमुच्यते कलि-कलुषेन मानवः प्रियम् सुतान् पशु-धनम् आप्नुयात् तथा

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
प्रभव प्रभव pos=n,comp=y
विधानम् विधान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
पठन् पठ् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
अति अति pos=i
मङ्गल मङ्गल pos=a,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat
कलि कलि pos=n,comp=y
कलुषेन कलुष pos=n,g=n,c=3,n=s
मानवः मानव pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
पशु पशु pos=n,comp=y
धनम् धन pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i