Original

लोकज्येष्ठा लोकवृत्तिप्रवृत्ता रुद्रोपेताः सोमविष्यन्दभूताः ।सौम्याः पुण्याः कामदाः प्राणदाश्च गा वै दत्त्वा सर्वकामप्रदः स्यात् ॥ ३१ ॥

Segmented

लोक-ज्येष्ठाः लोक-वृत्ति-प्रवृत्ताः रुद्र-उपेताः सोम-विष्यन्द-भूताः सौम्याः पुण्याः काम-दाः प्राण-दाः च गा वै दत्त्वा सर्व-काम-प्रदः स्यात्

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
ज्येष्ठाः ज्येष्ठ pos=a,g=f,c=1,n=p
लोक लोक pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
प्रवृत्ताः प्रवृत् pos=va,g=f,c=1,n=p,f=part
रुद्र रुद्र pos=n,comp=y
उपेताः उपे pos=va,g=f,c=1,n=p,f=part
सोम सोम pos=n,comp=y
विष्यन्द विष्यन्द pos=n,comp=y
भूताः भू pos=va,g=f,c=1,n=p,f=part
सौम्याः सौम्य pos=a,g=f,c=2,n=p
पुण्याः पुण्य pos=a,g=f,c=2,n=p
काम काम pos=n,comp=y
दाः pos=a,g=f,c=2,n=p
प्राण प्राण pos=n,comp=y
दाः pos=a,g=f,c=2,n=p
pos=i
गा गो pos=n,g=,c=2,n=p
वै वै pos=i
दत्त्वा दा pos=vi
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin