Original

इत्युक्तो धर्मराजेन तदा शांतनवो नृप ।सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ॥ ३ ॥

Segmented

इति उक्तवान् धर्मराजेन तदा शांतनवो नृप सम्यग् आह गुणान् तस्मै गो प्रदानस्य केवलान्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
तदा तदा pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
सम्यग् सम्यक् pos=i
आह अह् pos=v,p=3,n=s,l=lit
गुणान् गुण pos=n,g=m,c=2,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
गो गो pos=i
प्रदानस्य प्रदान pos=n,g=n,c=6,n=s
केवलान् केवल pos=a,g=m,c=2,n=p