Original

प्रीतश्चापि महादेवश्चकार वृषभं तदा ।ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ॥ २८ ॥

Segmented

प्रीतः च अपि महादेवः चकार वृषभम् तदा ध्वजम् च वाहनम् च एव तस्मात् स वृषभध्वजः

Analysis

Word Lemma Parse
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
महादेवः महादेव pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
वृषभम् वृषभ pos=n,g=m,c=2,n=s
तदा तदा pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
वाहनम् वाहन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तस्मात् तस्मात् pos=i
तद् pos=n,g=m,c=1,n=s
वृषभध्वजः वृषभध्वज pos=n,g=m,c=1,n=s