Original

न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः ।नामृतेनामृतं पीतं वत्सपीता न वत्सला ॥ २५ ॥

Segmented

न दुष्यति अनिलः न अग्निः न सुवर्णम् न च उदधिः न अमृतेन अमृतम् पीतम् वत्सपीता न वत्सला

Analysis

Word Lemma Parse
pos=i
दुष्यति दुष् pos=v,p=3,n=s,l=lat
अनिलः अनिल pos=n,g=m,c=1,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
pos=i
pos=i
उदधिः उदधि pos=n,g=m,c=1,n=s
pos=i
अमृतेन अमृत pos=n,g=n,c=3,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
पीतम् पा pos=va,g=n,c=1,n=s,f=part
वत्सपीता वत्सपीता pos=n,g=f,c=1,n=p
pos=i
वत्सला वत्सल pos=a,g=f,c=1,n=s