Original

यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः ।तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसंभवाः ॥ २४ ॥

Segmented

यथा हि अमृतम् आदाय सोमो विष्यन्दते पुनः तथा क्षीरम् क्षरन्ति एताः रोहिण्यो अमृत-सम्भव

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
अमृतम् अमृत pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सोमो सोम pos=n,g=m,c=1,n=s
विष्यन्दते विष्यन्द् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
तथा तथा pos=i
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
क्षरन्ति क्षर् pos=v,p=3,n=p,l=lat
एताः एतद् pos=n,g=f,c=1,n=p
रोहिण्यो रोहिणी pos=n,g=f,c=1,n=p
अमृत अमृत pos=n,comp=y
सम्भव सम्भव pos=n,g=f,c=1,n=p