Original

यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः ।यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् ॥ २२ ॥

Segmented

या अस्तु तस्माद् अपक्रम्य सोमम् एव अभिसंश्रि यथा उत्पद् स्व-वर्ण-स्थाः ताः नीता न अन्य-वर्ण-ताम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
तस्माद् तद् pos=n,g=n,c=5,n=s
अपक्रम्य अपक्रम् pos=vi
सोमम् सोम pos=n,g=m,c=2,n=s
एव एव pos=i
अभिसंश्रि अभिसंश्रि pos=va,g=f,c=1,n=p,f=part
यथा यथा pos=i
उत्पद् उत्पद् pos=va,g=f,c=1,n=p,f=part
स्व स्व pos=a,comp=y
वर्ण वर्ण pos=n,comp=y
स्थाः स्थ pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
नीता नी pos=va,g=f,c=1,n=p,f=part
pos=i
अन्य अन्य pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s