Original

तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते ।नानावर्णत्वमनयन्मेघानिव दिवाकरः ॥ २१ ॥

Segmented

तत् तेजः तु ततो रौद्रम् कपिला गा विशाम् पते नाना वर्ण-त्वम् अनयत् मेघान् इव दिवाकरः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
कपिला कपिल pos=a,g=f,c=2,n=p
गा गो pos=n,g=,c=2,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
नाना नाना pos=i
वर्ण वर्ण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अनयत् नी pos=v,p=3,n=s,l=lan
मेघान् मेघ pos=n,g=m,c=2,n=p
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s