Original

स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः ।शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः ।ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव ॥ २० ॥

Segmented

स वत्स-मुख-विभ्रष्टः भवस्य भुवि तिष्ठतः शिरसि अवाप तत् क्रुद्धः स तदा उदैक्षत प्रभुः ललाट-प्रभवेन अक्ष्णा रोहिणीः प्रदहन्न् इव

Analysis

Word Lemma Parse
pos=i
वत्स वत्स pos=n,comp=y
मुख मुख pos=n,comp=y
विभ्रष्टः विभ्रंश् pos=va,g=m,c=1,n=s,f=part
भवस्य भव pos=n,g=m,c=6,n=s
भुवि भू pos=n,g=f,c=7,n=s
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part
शिरसि शिरस् pos=n,g=n,c=7,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
उदैक्षत उदीक्ष् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s
ललाट ललाट pos=n,comp=y
प्रभवेन प्रभव pos=n,g=n,c=3,n=s
अक्ष्णा अक्षि pos=n,g=n,c=3,n=s
रोहिणीः रोहिणी pos=n,g=f,c=2,n=p
प्रदहन्न् प्रदह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i