Original

सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः ।सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ॥ १८ ॥

Segmented

सा असृजत् सौरभेयी तु सुरभिः लोकमातरः सुवर्ण-वर्णाः कपिलाः प्रजानाम् वृत्ति-धेनवः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
सौरभेयी सौरभेयी pos=n,g=f,c=2,n=p
तु तु pos=i
सुरभिः सुरभि pos=n,g=f,c=1,n=s
लोकमातरः लोकमातृ pos=n,g=f,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
वर्णाः वर्ण pos=n,g=f,c=1,n=p
कपिलाः कपिला pos=n,g=f,c=1,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
वृत्ति वृत्ति pos=n,comp=y
धेनवः धेनु pos=n,g=f,c=1,n=p