Original

स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन् ।ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् ॥ १७ ॥

Segmented

स गतः तस्य तृप्तिम् तु गन्धम् सुरभिम् उद्गिरन् ददर्श उद्गार-संवृत्ताम् सुरभिम् मुख-जाम् सुताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
तु तु pos=i
गन्धम् गन्ध pos=n,g=m,c=2,n=s
सुरभिम् सुरभि pos=a,g=m,c=2,n=s
उद्गिरन् उद्गृ pos=va,g=m,c=1,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
उद्गार उद्गार pos=n,comp=y
संवृत्ताम् संवृत् pos=va,g=f,c=2,n=s,f=part
सुरभिम् सुरभि pos=a,g=f,c=2,n=s
मुख मुख pos=n,comp=y
जाम् pos=a,g=f,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s