Original

एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया ।वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ॥ १५ ॥

Segmented

एतानि एव तु भूतानि प्राक्रोशन् वृत्ति-काङ्क्षया वृत्ति-दम् च अन्वपद्यन्त तृषिताः पितृ-मातृ-वत्

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=1,n=p
एव एव pos=i
तु तु pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
प्राक्रोशन् प्रक्रुश् pos=v,p=3,n=p,l=lan
वृत्ति वृत्ति pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s
वृत्ति वृत्ति pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
pos=i
अन्वपद्यन्त अनुपद् pos=v,p=3,n=p,l=lan
तृषिताः तृषित pos=a,g=m,c=1,n=p
पितृ पितृ pos=n,comp=y
मातृ मातृ pos=n,comp=y
वत् वत् pos=i